संस्कृत सुभाषितानि Sanskrit Subhashitani with meaning
Sanskrit Slokas - Popular Slokas with Hindi Meaning
Monday, October 30, 2023
Rashtriya Swayamsevak Sangh (RSS) Prarthana
›
नमस्ते सदा वत्सले मातृभूमे । त्वया हिन्दुभूमे सुखं वर्धितोऽहम्। । महामङ्गले पुण्यभूमे त्वदर्थे । पतत्वेष कायो नमस्ते नमस्ते ।।1।। Namaste ...
Hindu Swayamsevak Sangh (HSS) - Prarthana
›
सर्वमङ्गल माङ्गल्यां देवीं सर्वार्थ साधिकाम्। शरण्यां सर्वभूतानां नमामो भूमिमातरम्॥ sarva maṅgala māṅgalyāṁ devīṁ sarvārtha sādhikām | śaraṇ...
Monday, June 26, 2023
Chanakya Slokas (चाणक्य नीति श्लोक) - 6
›
अनवस्थितकायस्य न जने न वने सुखम्। जनो दहति संसर्गाद् वनं सगविवर्जनात॥ भावार्थ : जिसका चित्त स्थिर नहीं होता, उस व्यक्ति को न तो लोगों के...
Chanakya Slokas (चाणक्य नीति श्लोक) - 5
›
विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र गौरवम्। विद्वया लभते सर्वं विद्या सर्वत्र पूज्यते॥ भावार्थ : विद्वान की लोक में प्रशंसा होती है...
Chanakya Slokas (चाणक्य नीति श्लोक) - 4
›
लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा। मूर्खश्छन्दानुरोधेन यथार्थवादेन पण्डितम्॥ भावार्थ : लालची को धन देकर, अहंकारी को हाथ जोड़कर, मु...
›
Home
View web version