Monday, December 17, 2018

प्रातः स्मरण || Pratah Smaranam

काराग्रे वसते लक्ष्मीः करमध्ये सरस्वती। करमूले तू गोविन्दः प्रभाते करदर्शनम्।।1।। समुन्द्रवसने देवि! पर्वतस्तनमण्डले। विष्णुपत्नि!नमस्तुभ्यंपादस्पर्शं क्षमस्व मे।।2।। ब्रह्मा मुरारीस्त्रिपुरांतकारी भानुः शशि भूमिसुतो बुधश्च। गुरुश्च शुक्रः शनिराहुकेतवेः कुर्वन्तु सर्वे मम सु प्रभातम्।।3।। सनत्कुमारः सनकः सनन्दनः सनातनोऽप्यासुरिपिङगलौ च। सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम्।।4।। सप्तार्णवा सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त। भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम्।।5।। पृथ्वी सगन्धा सरसास्तथापः स्पर्शी च वायुज्र्वलनं च तेजः। नभः सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम्।।6।। प्रातः स्मरणमेतद्यो विदित्वादरतः पठेत्। स सम्यक्धर्मनिष्ठः स्यात् अखण्डं भारतं स्मरेत्।। 7।।

No comments:

Post a Comment